胎藏梵字真言下卷
力三昧:
namaḥsamantabuddhānāṃ◇asame◇trisame◇samayesvāhā◇
法界生:
namaḥsamantabuddhānāṃ◇dharmadhatu◇svabhavakohaṃ◇
法轮:
namaḥsamantavajraṇaṃ◇vajratmakohaṃ
大惠刀:
namaḥsamantabuddhānāṃ◇mahākhadbhabiraja◇dharmasaṃdarśakasahaja◇satkāyadaṣṭicchedaka◇tathāgatābimuktinirjata◇birāgadharmanirjatahūṃ◇
法螺:
namaḥsamantabuddhānāṃ◇aṃ◇
莲花:
namaḥsamantabuddhānāṃ◇aḥ◇
金刚大惠:
namaḥsamantavajraṇaṃhūṃ◇
如来顶:
namaḥsamantabuddhānāṃhūṃhūṃ◇
毫相:
namaḥsamantabuddhānāṃ◇aḥhaṃjaḥ◇
大钵:
namaḥsamantabuddhānāṃ◇bhaḥ◇
施无畏:
namaḥsamantabuddhānāṃ◇sarvathā◇jinajinabhayanāśana◇svāhā◇
与愿:
namaḥsamantabuddhānāṃ◇varadavajratmakasvāhā◇
怖魔:
namaḥsamantabuddhānāṃ◇mahāvamivati◇daśavalodbhave◇mahāmetryabhyadgatasvāhā◇
悲生愿:
namaḥsamantabuddhānāṃ◇gaganavatalakṣaṇa◇karuḍomaya◇tathāgatacakṣuḥ◇svāhā◇
索:
namaḥsamantabuddhānāṃ◇hehemahāpāśa◇prasaraudāryasatvadhatubimohaka◇tathāgatādhimuktinirjata◇svāhā◇
钩:
namaḥsamantabuddhānāṃ◇aḥsarvatrāpratihate◇tathāgatākuśā◇bodhicaryaparipūraka◇svāhā◇
如来心:
namaḥsamantabuddhānāṃ◇jñānodbhava◇svāhā◇
脐:
namaḥsamantabuddhānāṃ◇amṛtodbhavasvāhā◇
腰:
namaḥsamantabuddhānāṃ◇tathāgatāsaṃbhavasvāhā◇
藏:
namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā◇
大结界:
namaḥsamantabuddhānāṃ◇lebupuribikuribikurisvāhā◇
无堪忍大护:
namaḥsarvatathāgatebhyaḥ◇sarvabhayabigatebhyaḥ◇biśvamukhebhyaḥsarva□◇rakṣamaṃhāvale◇sarvatathāgatāpuryenirjate◇hūṃhūṃtraṭ◇apratihate◇svāhā◇
普光:
namaḥsamantabuddhānāṃ◇jvālāmalini◇tathāgatārcṇi◇svāhā◇
如来甲:
namaḥsamantabuddhānāṃ◇pracaṇḍavajrajvāla◇bisphurahūṃ◇
如来舌:
namaḥsamantabuddhānāṃ◇tathāgatājihvasatyadharmapratiṣṭita◇svāhā◇
如来语:
tathāgatavaktra◇namaḥsamantabuddhānāṃ◇tathāgatāmahāvaktrabiśvajanamahodaya◇svāhā◇
如来牙:
namaḥsamantabuddhānāṃ◇tathāgatādaṃṣṭra◇rasāgra◇saṃprāpaka◇sarvatathāgatā◇biṣayasaṃbhavasvāhā◇
如来辩说:
pratisaṃbimudra◇namaḥsamantabuddhānāṃ◇acintyadbhuta◇rūpavaksasamantapra◇ptabiśuddhāsvarasvāhā◇
如来十力:
namaḥsamantabuddhānāṃ◇daśavaloṃgadhara◇hūṃsaṃjaṃ◇svāhā◇
如来念处:
smṛtyupasvananamaḥsamantabuddhānāṃ◇tathāgatasmṛti◇satvahitvābhyadgati◇gaganasamāsama◇svāhā◇
平等开悟:
samantābodhīninamaḥsamantabuddhānāṃ◇sarvadharmasamantāprāpta◇tathāgatonugata◇svāhā◇
如来昧:
namaḥsamantabuddhānāṃ◇samantānugatabirajadharmanirjatamahāmahāsvāhā◇
慈氏菩萨:
namaḥsamantabuddhānāṃ◇ajitaṃjayasarvasatvāśayanugatasvāhā◇
虚空藏:
namaḥsamantabuddhānāṃ◇ākāśasamatānugatabicitrāṃvaradharasvāhā◇
除盖障:
namaḥsamantabuddhānāṃāḥsarvahitābhyudgatatraṃtraṃraṃraṃsvāhā◇
观自在:
namaḥsamantabuddhānāṃ◇sarvatathāgatāvalokitakaruṇamayarararahūṃjaḥsvāhā◇
得大势至:
namaḥsamantabuddhānāṃ◇jaṃjaṃsaḥ◇svāhā◇
多罗菩萨:
namaḥsamantabuddhānāṃtāretāriṇi◇karuṇedbhavesvāhā◇
毗俱胝:
namaḥsamantabuddhānāṃ◇sarvabhayatrāsani◇hūṃsphaṭya◇svāhā◇
白处尊:
namaḥsamantabuddhānāṃ◇tathāgatabiṣayasabhave◇padmamālini◇svāhā◇
何耶?哩婆:
namaḥsamantabuddhānāṃ◇hūṃkhadayaḍhaṃjasphaṭya◇svāhā◇
地藏菩萨:
namaḥsamantabuddhānāṃ◇hahahasutanu◇svāhā◇
曼珠室哩:
namaḥsamantabuddhānāṃ◇hehekumāraka◇bimuktipathāsvita◇smarasmara◇pratijñāṃ◇svāhā◇
光网菩萨:
namaḥsamantabuddhānāṃ◇hehekumāra◇māyagatasvahābhāvasvita◇svāhā◇
无垢光:
namaḥsamantabuddhānāṃhākumāra◇bicitragatikumāra◇manusmara◇svāhā◇
计设尼:
namaḥsamantabuddhānāṃhehekumārike◇dayājñānāṃ◇smarapratijñāsvāhā◇
乌波计始儞:
namaḥsamantabuddhānāṃ◇bhindayajñānaṃ◇hekumārike◇svāhā◇
地惠幢:
vasumatyā◇namaḥsamantabuddhānāṃ◇hesmarajñānakatu◇svāhā◇
请召童子:
akarṣayenamaḥsamantabuddhānāṃ◇akarṣaya◇sarvakuruājñā◇kumā□sya◇svāhā◇
不思议童子:
namaḥsamantabuddhānāṃ◇ā□yanīye◇svāhā◇
大爱乐,亦名除疑怪:
kokuhali◇namaḥsamantabuddhānāṃ◇bimaticchedaka◇svāhā◇
施无畏:
namaḥsamantabuddhānāṃābhayadada◇svāhā◇
除恶趣:
namaḥsamantabuddhānāṃabhyuddharaṇisatvādhātuṃ◇svāhā◇
救护惠:
namaḥsamantabuddhānāṃ◇hemahāmahasmarapratijñāṃ◇svāhā◇
大慈生。
namaḥsamantabuddhānāṃsvacetodgatasvāhā◇
悲施润:
namaḥsamantabuddhānāṃkaruṇḍemreḍitasvāhā◇
除一切热恼:
namaḥsamantabuddhānāṃhevaradavaraprāptasvāhā◇
不思议惠:
namaḥsamantabuddhānāṃsarvāśāparipūrakasvāhā◇
地藏旗:
namaḥsamantabuddhānāṃ◇hahahabismayosvāhā◇
宝处:
namaḥsamantabuddhānāṃ◇hemahāmaha◇svāhā◇
宝手:
namaḥsamantabuddhānāṃ◇raḍo□svāhā◇
持地:
namaḥsamantabuddhānāṃdharaṇiṃdhara◇svāhā◇
宝印手:
narasamantabuddhānāṃ◇ratnanijita◇svāhā◇
坚固意:
namaḥsamantabuddhānāṃ◇vajrasaṃbhava◇svāhā◇
虚空无垢:
namaḥsamantabuddhānāṃ◇gaganāntagocara◇svāhā◇
虚空惠:
namaḥsamantabuddhānāṃ◇cakravartti◇svāhā◇
莲花印:
kuvalayasvāhā◇mudrāpūrvatkiṃcidiṣadvikasita◇
清净惠:
namaḥsamantabuddhānāṃ◇dharmasaṃbhavasvāhā◇
行惠:
namaḥsamantabuddhānāṃ◇padmalaya◇svāhā◇
同前:
vajraslirabuddheḥ◇pūrvavatmatra◇
金刚手:
namaḥsamantabuddhānāṃ◇vajrakara◇svāhā◇
执金刚:
namaḥsamantavajraṇaṃcaṇḍa□hāroṣa□□
金刚拳:
namaḥsamantavajraṇa◇sphoṭayavajrasaṃbhave◇svāhā◇
无能胜:
namaḥsamantavajraṇaṃ◇durvarṣamahāroṣaṇa◇khadayasarvāṃstathāgarājñāṃkuru◇svāhā◇
阿毗目佉:
namaḥsamantavajraṇaṃ◇heabhimukhamahāpracaṇḍa◇khadayakiṃcarayasi◇samayamanusmarasvāhā◇
释迦牟尼钵:
namaḥsamantabuddhānāṃ◇sarvaklośanisūdana◇sarvadharmavaśirāprāpta◇gaganasamāsamasvāhā◇
一切佛顶:
namaḥsamantabuddhonāṃ◇vaṃvaṃhūṃhūṃhūṃphaṭsvāhā◇
阿修罗:
namaḥsamantabuddhānāṃ◇garalayaṃsvāhā◇
干闼婆:
namaḥsamantabuddhānāṃ◇biśuddhāsvāraravahini◇svāhā◇
药叉:
yakṣa◇namaḥsamantabaddhānāṃ◇yakṣeśvara◇svāhā◇
药叉女:
yakṣiṇīyakṣabidyādhari◇svāhā◇
毗舍遮:
biśācānāṃ◇namaḥsamantabuddhānāṃ◇piśācagani◇svāhā◇
毗舍?:
piśācī◇namaḥsamantabuddhānāṃ◇picipici◇svāhā◇
一切执曜:
sarvagraha◇namaḥsamantabuddhānāṃ◇grahaiśvarya
一切宿命:
sarvamakṣatrā◇namaḥsamantabuddhānāṃ◇makṣatranirjyadanīye◇svāhā◇
诸罗刹娑:
namaḥsamantabuddhānāṃ◇rākṣasādhiparaye◇svāhā◇
诸荼吉尼:
nūkinī◇namaḥsamantabuddhānāṃ◇hrīhaḥsvāhā◇
字轮 第五卷。
namaḥsamantabuddhānāṃ◇a◇
namaḥsamantabuddhānāṃ◇sa◇
namaḥsamantavajraṇaṃ◇va◇
kakhagagha◇cacchajarū◇
ṭaṭhanuḍha◇tathādadha◇
paphababha◇yaralava
śaṣasaha◇kṣa◇
短呼皆上声,此一转。
namaḥsamantabuddhānāṃ◇ā◇
namaḥsamantabuddhānāṃ◇sā◇
namaḥsamantavajraṇaṃ◇vā
kakhagagha◇cacchajajha◇
ṭaṭhanuḍha◇tathādadha◇
paphababha◇yaralava◇
śaṣasahakṣa◇
长呼也,此去声,右此一转。
namaḥsamantabuddhānāṃ◇aṃ◇
namaḥsamantabuddhānāṃ◇saṃ◇
namaḥsamantabuddhānāṃ◇vaṃ
kaṃkhaṃgaṃghaṃ◇caṃcchaṃjaṃjhaṃ◇
ṭaṃṭhaṃnuṃphaṃ◇taṃthaṃdaṃdhaṃ◇
paṃphaṃbaṃḍhaṃ◇yaṃraṃlaṃvaṃ◇
śaṃṣyasaṃhaṃkṣaṃ◇
第一转皆带右此一转。
namaḥsamantabuddhānāṃ◇aḥ◇
namaḥsamantabuddhānāṃ◇saḥ◇
namaḥsamantavajraṇaṃvaḥ◇
kaḥkhaḥgaḥghaḥ◇caḥcchaḥjaḥjhaḥ◇
ṭaḥṭhaḥḍaḥbhaḥ◇taḥthaḥdaḥdhaḥ◇
paḥphaḥbaḥbhaḥ◇yaḥraḥlaḥvaḥ◇
śaḥṣaḥsaḥhaḥkṣaḥ◇
声呼皆入右一转。
īiuūeaioau◇
ṭajheṇanama◇ṭāñāṇānāmā
ṅaṃjheṇaṃnaṃmaṃ◇ṭaḥñaḥṇaḥnaḥmaḥ
大真言王:
namaḥsamantabuddhānāṃ◇asamāpta◇dharmadhātu
◇gatiṃgatānāṃsarvathā◇
āṃkhaṃaṃaḥ
saṃsaḥ◇haṃhaḥ◇raṃraḥ◇vaṃvaḥ◇svāhā◇
hūṃraṃraḥ◇hrahaḥ◇svāhā◇raṃraḥsvāhā◇
□□□生:
namaḥsamantabuddhānāṃ◇raṃraḥsvāhā◇
金刚不坏:
namaḥsamantabuddhānāṃ◇vaṃvaḥsvāhā◇
莲花藏:
namaḥsamantabuddhānāṃ◇saṃsaḥsvāhā◇
万德庄严:
namaḥsamantabuddhānāṃ◇haṃhaḥsvāhā◇
一切支分生:
namaḥsamantabuddhānāṃ◇aṃaḥsvāhā◇
世尊陀罗尼:
namaḥsamantabuddhānāṃ◇buddhādhāraṇi◇dhārayasarvaṃ◇bhagavati◇ākāravati◇samayesvāhā◇
法住真言:
namaḥsanantabuddhānāṃ◇āḥvedavide◇svāhā◇
迅疾持真言:
namaḥsamantabuddhānāṃ◇mahāyogayogini◇yogeśvari◇khaṃjarīke◇svāhā◇
百光通照 下第六卷。
namaḥsamantabuddhānāṃ◇aṃ◇
加持句真言:
namaḥsamantabuddhānāṃ◇sarvathāśiṃśiṃ◇traṃtraṃguṃguṃ◇dharaṃdharaṃ◇sphāpayasphāpaya◇buddhāsatyavadharmasatyavā◇ksaṃghasatyakavāsvākavāhūṃhūṃ□dabide◇svāhā◇ṭha◇samāpta◇ṭha◇
书本云:
长承二年九月一日以御笔本奉书写毕云云,件本隆海僧都本云云
交了
兴然本