胎藏梵字真言下卷 力三昧: namaḥsamantabuddhānāṃ◇asame◇trisame◇samayesvāhā◇ 法界生: namaḥsamantabuddhānāṃ◇dharmadhatu◇svabhavakohaṃ◇ 法轮: namaḥsamantavajraṇaṃ◇vajratmakohaṃ 大惠刀: namaḥsamantabuddhānāṃ◇mahākhadbhabiraja◇dharmasaṃdarśakasahaja◇satkāyadaṣṭicchedaka◇tathāgatābimuktinirjata◇birāgadharmanirjatahūṃ◇ 法螺: namaḥsamantabuddhānāṃ◇aṃ◇ 莲花: namaḥsamantabuddhānāṃ◇aḥ◇ 金刚大惠: namaḥsamantavajraṇaṃhūṃ◇ 如来顶: namaḥsamantabuddhānāṃhūṃhūṃ◇ 毫相: namaḥsamantabuddhānāṃ◇aḥhaṃjaḥ◇ 大钵: namaḥsamantabuddhānāṃ◇bhaḥ◇ 施无畏: namaḥsamantabuddhānāṃ◇sarvathā◇jinajinabhayanāśana◇svāhā◇ 与愿: namaḥsamantabuddhānāṃ◇varadavajratmakasvāhā◇ 怖魔: namaḥsamantabuddhānāṃ◇mahāvamivati◇daśavalodbhave◇mahāmetryabhyadgatasvāhā◇ 悲生愿: namaḥsamantabuddhānāṃ◇gaganavatalakṣaṇa◇karuḍomaya◇tathāgatacakṣuḥ◇svāhā◇ 索: namaḥsamantabuddhānāṃ◇hehemahāpāśa◇prasaraudāryasatvadhatubimohaka◇tathāgatādhimuktinirjata◇svāhā◇ 钩: namaḥsamantabuddhānāṃ◇aḥsarvatrāpratihate◇tathāgatākuśā◇bodhicaryaparipūraka◇svāhā◇ 如来心: namaḥsamantabuddhānāṃ◇jñānodbhava◇svāhā◇ 脐: namaḥsamantabuddhānāṃ◇amṛtodbhavasvāhā◇ 腰: namaḥsamantabuddhānāṃ◇tathāgatāsaṃbhavasvāhā◇ 藏: namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā◇ 大结界: namaḥsamantabuddhānāṃ◇lebupuribikuribikurisvāhā◇ 无堪忍大护: namaḥsarvatathāgatebhyaḥ◇sarvabhayabigatebhyaḥ◇biśvamukhebhyaḥsarva□◇rakṣamaṃhāvale◇sarvatathāgatāpuryenirjate◇hūṃhūṃtraṭ◇apratihate◇svāhā◇ 普光: namaḥsamantabuddhānāṃ◇jvālāmalini◇tathāgatārcṇi◇svāhā◇ 如来甲: namaḥsamantabuddhānāṃ◇pracaṇḍavajrajvāla◇bisphurahūṃ◇ 如来舌: namaḥsamantabuddhānāṃ◇tathāgatājihvasatyadharmapratiṣṭita◇svāhā◇ 如来语: tathāgatavaktra◇namaḥsamantabuddhānāṃ◇tathāgatāmahāvaktrabiśvajanamahodaya◇svāhā◇ 如来牙: namaḥsamantabuddhānāṃ◇tathāgatādaṃṣṭra◇rasāgra◇saṃprāpaka◇sarvatathāgatā◇biṣayasaṃbhavasvāhā◇ 如来辩说: pratisaṃbimudra◇namaḥsamantabuddhānāṃ◇acintyadbhuta◇rūpavaksasamantapra◇ptabiśuddhāsvarasvāhā◇ 如来十力: namaḥsamantabuddhānāṃ◇daśavaloṃgadhara◇hūṃsaṃjaṃ◇svāhā◇ 如来念处: smṛtyupasvananamaḥsamantabuddhānāṃ◇tathāgatasmṛti◇satvahitvābhyadgati◇gaganasamāsama◇svāhā◇ 平等开悟: samantābodhīninamaḥsamantabuddhānāṃ◇sarvadharmasamantāprāpta◇tathāgatonugata◇svāhā◇ 如来昧: namaḥsamantabuddhānāṃ◇samantānugatabirajadharmanirjatamahāmahāsvāhā◇ 慈氏菩萨: namaḥsamantabuddhānāṃ◇ajitaṃjayasarvasatvāśayanugatasvāhā◇ 虚空藏: namaḥsamantabuddhānāṃ◇ākāśasamatānugatabicitrāṃvaradharasvāhā◇ 除盖障: namaḥsamantabuddhānāṃāḥsarvahitābhyudgatatraṃtraṃraṃraṃsvāhā◇ 观自在: namaḥsamantabuddhānāṃ◇sarvatathāgatāvalokitakaruṇamayarararahūṃjaḥsvāhā◇ 得大势至: namaḥsamantabuddhānāṃ◇jaṃjaṃsaḥ◇svāhā◇ 多罗菩萨: namaḥsamantabuddhānāṃtāretāriṇi◇karuṇedbhavesvāhā◇ 毗俱胝: namaḥsamantabuddhānāṃ◇sarvabhayatrāsani◇hūṃsphaṭya◇svāhā◇ 白处尊: namaḥsamantabuddhānāṃ◇tathāgatabiṣayasabhave◇padmamālini◇svāhā◇ 何耶?哩婆: namaḥsamantabuddhānāṃ◇hūṃkhadayaḍhaṃjasphaṭya◇svāhā◇ 地藏菩萨: namaḥsamantabuddhānāṃ◇hahahasutanu◇svāhā◇ 曼珠室哩: namaḥsamantabuddhānāṃ◇hehekumāraka◇bimuktipathāsvita◇smarasmara◇pratijñāṃ◇svāhā◇ 光网菩萨: namaḥsamantabuddhānāṃ◇hehekumāra◇māyagatasvahābhāvasvita◇svāhā◇ 无垢光: namaḥsamantabuddhānāṃhākumāra◇bicitragatikumāra◇manusmara◇svāhā◇ 计设尼: namaḥsamantabuddhānāṃhehekumārike◇dayājñānāṃ◇smarapratijñāsvāhā◇ 乌波计始儞: namaḥsamantabuddhānāṃ◇bhindayajñānaṃ◇hekumārike◇svāhā◇ 地惠幢: vasumatyā◇namaḥsamantabuddhānāṃ◇hesmarajñānakatu◇svāhā◇ 请召童子: akarṣayenamaḥsamantabuddhānāṃ◇akarṣaya◇sarvakuruājñā◇kumā□sya◇svāhā◇ 不思议童子: namaḥsamantabuddhānāṃ◇ā□yanīye◇svāhā◇ 大爱乐,亦名除疑怪: kokuhali◇namaḥsamantabuddhānāṃ◇bimaticchedaka◇svāhā◇ 施无畏: namaḥsamantabuddhānāṃābhayadada◇svāhā◇ 除恶趣: namaḥsamantabuddhānāṃabhyuddharaṇisatvādhātuṃ◇svāhā◇ 救护惠: namaḥsamantabuddhānāṃ◇hemahāmahasmarapratijñāṃ◇svāhā◇ 大慈生。 namaḥsamantabuddhānāṃsvacetodgatasvāhā◇ 悲施润: namaḥsamantabuddhānāṃkaruṇḍemreḍitasvāhā◇ 除一切热恼: namaḥsamantabuddhānāṃhevaradavaraprāptasvāhā◇ 不思议惠: namaḥsamantabuddhānāṃsarvāśāparipūrakasvāhā◇ 地藏旗: namaḥsamantabuddhānāṃ◇hahahabismayosvāhā◇ 宝处: namaḥsamantabuddhānāṃ◇hemahāmaha◇svāhā◇ 宝手: namaḥsamantabuddhānāṃ◇raḍo□svāhā◇ 持地: namaḥsamantabuddhānāṃdharaṇiṃdhara◇svāhā◇ 宝印手: narasamantabuddhānāṃ◇ratnanijita◇svāhā◇ 坚固意: namaḥsamantabuddhānāṃ◇vajrasaṃbhava◇svāhā◇ 虚空无垢: namaḥsamantabuddhānāṃ◇gaganāntagocara◇svāhā◇ 虚空惠: namaḥsamantabuddhānāṃ◇cakravartti◇svāhā◇ 莲花印: kuvalayasvāhā◇mudrāpūrvatkiṃcidiṣadvikasita◇ 清净惠: namaḥsamantabuddhānāṃ◇dharmasaṃbhavasvāhā◇ 行惠: namaḥsamantabuddhānāṃ◇padmalaya◇svāhā◇ 同前: vajraslirabuddheḥ◇pūrvavatmatra◇ 金刚手: namaḥsamantabuddhānāṃ◇vajrakara◇svāhā◇ 执金刚: namaḥsamantavajraṇaṃcaṇḍa□hāroṣa□□ 金刚拳: namaḥsamantavajraṇa◇sphoṭayavajrasaṃbhave◇svāhā◇ 无能胜: namaḥsamantavajraṇaṃ◇durvarṣamahāroṣaṇa◇khadayasarvāṃstathāgarājñāṃkuru◇svāhā◇ 阿毗目佉: namaḥsamantavajraṇaṃ◇heabhimukhamahāpracaṇḍa◇khadayakiṃcarayasi◇samayamanusmarasvāhā◇ 释迦牟尼钵: namaḥsamantabuddhānāṃ◇sarvaklośanisūdana◇sarvadharmavaśirāprāpta◇gaganasamāsamasvāhā◇ 一切佛顶: namaḥsamantabuddhonāṃ◇vaṃvaṃhūṃhūṃhūṃphaṭsvāhā◇ 阿修罗: namaḥsamantabuddhānāṃ◇garalayaṃsvāhā◇ 干闼婆: namaḥsamantabuddhānāṃ◇biśuddhāsvāraravahini◇svāhā◇ 药叉: yakṣa◇namaḥsamantabaddhānāṃ◇yakṣeśvara◇svāhā◇ 药叉女: yakṣiṇīyakṣabidyādhari◇svāhā◇ 毗舍遮: biśācānāṃ◇namaḥsamantabuddhānāṃ◇piśācagani◇svāhā◇ 毗舍?: piśācī◇namaḥsamantabuddhānāṃ◇picipici◇svāhā◇ 一切执曜: sarvagraha◇namaḥsamantabuddhānāṃ◇grahaiśvarya 一切宿命: sarvamakṣatrā◇namaḥsamantabuddhānāṃ◇makṣatranirjyadanīye◇svāhā◇ 诸罗刹娑: namaḥsamantabuddhānāṃ◇rākṣasādhiparaye◇svāhā◇ 诸荼吉尼: nūkinī◇namaḥsamantabuddhānāṃ◇hrīhaḥsvāhā◇ 字轮 第五卷。 namaḥsamantabuddhānāṃ◇a◇ namaḥsamantabuddhānāṃ◇sa◇ namaḥsamantavajraṇaṃ◇va◇ kakhagagha◇cacchajarū◇ ṭaṭhanuḍha◇tathādadha◇ paphababha◇yaralava śaṣasaha◇kṣa◇ 短呼皆上声,此一转。 namaḥsamantabuddhānāṃ◇ā◇ namaḥsamantabuddhānāṃ◇sā◇ namaḥsamantavajraṇaṃ◇vā kakhagagha◇cacchajajha◇ ṭaṭhanuḍha◇tathādadha◇ paphababha◇yaralava◇ śaṣasahakṣa◇ 长呼也,此去声,右此一转。 namaḥsamantabuddhānāṃ◇aṃ◇ namaḥsamantabuddhānāṃ◇saṃ◇ namaḥsamantabuddhānāṃ◇vaṃ kaṃkhaṃgaṃghaṃ◇caṃcchaṃjaṃjhaṃ◇ ṭaṃṭhaṃnuṃphaṃ◇taṃthaṃdaṃdhaṃ◇ paṃphaṃbaṃḍhaṃ◇yaṃraṃlaṃvaṃ◇ śaṃṣyasaṃhaṃkṣaṃ◇ 第一转皆带右此一转。 namaḥsamantabuddhānāṃ◇aḥ◇ namaḥsamantabuddhānāṃ◇saḥ◇ namaḥsamantavajraṇaṃvaḥ◇ kaḥkhaḥgaḥghaḥ◇caḥcchaḥjaḥjhaḥ◇ ṭaḥṭhaḥḍaḥbhaḥ◇taḥthaḥdaḥdhaḥ◇ paḥphaḥbaḥbhaḥ◇yaḥraḥlaḥvaḥ◇ śaḥṣaḥsaḥhaḥkṣaḥ◇ 声呼皆入右一转。 īiuūeaioau◇ ṭajheṇanama◇ṭāñāṇānāmā ṅaṃjheṇaṃnaṃmaṃ◇ṭaḥñaḥṇaḥnaḥmaḥ 大真言王: namaḥsamantabuddhānāṃ◇asamāpta◇dharmadhātu ◇gatiṃgatānāṃsarvathā◇ āṃkhaṃaṃaḥ saṃsaḥ◇haṃhaḥ◇raṃraḥ◇vaṃvaḥ◇svāhā◇ hūṃraṃraḥ◇hrahaḥ◇svāhā◇raṃraḥsvāhā◇ □□□生: namaḥsamantabuddhānāṃ◇raṃraḥsvāhā◇ 金刚不坏: namaḥsamantabuddhānāṃ◇vaṃvaḥsvāhā◇ 莲花藏: namaḥsamantabuddhānāṃ◇saṃsaḥsvāhā◇ 万德庄严: namaḥsamantabuddhānāṃ◇haṃhaḥsvāhā◇ 一切支分生: namaḥsamantabuddhānāṃ◇aṃaḥsvāhā◇ 世尊陀罗尼: namaḥsamantabuddhānāṃ◇buddhādhāraṇi◇dhārayasarvaṃ◇bhagavati◇ākāravati◇samayesvāhā◇ 法住真言: namaḥsanantabuddhānāṃ◇āḥvedavide◇svāhā◇ 迅疾持真言: namaḥsamantabuddhānāṃ◇mahāyogayogini◇yogeśvari◇khaṃjarīke◇svāhā◇ 百光通照 下第六卷。 namaḥsamantabuddhānāṃ◇aṃ◇ 加持句真言: namaḥsamantabuddhānāṃ◇sarvathāśiṃśiṃ◇traṃtraṃguṃguṃ◇dharaṃdharaṃ◇sphāpayasphāpaya◇buddhāsatyavadharmasatyavā◇ksaṃghasatyakavāsvākavāhūṃhūṃ□dabide◇svāhā◇ṭha◇samāpta◇ṭha◇ 书本云: 长承二年九月一日以御笔本奉书写毕云云,件本隆海僧都本云云     交了      兴然本